Declension table of ?varṣālaṅkāyikā

Deva

FeminineSingularDualPlural
Nominativevarṣālaṅkāyikā varṣālaṅkāyike varṣālaṅkāyikāḥ
Vocativevarṣālaṅkāyike varṣālaṅkāyike varṣālaṅkāyikāḥ
Accusativevarṣālaṅkāyikām varṣālaṅkāyike varṣālaṅkāyikāḥ
Instrumentalvarṣālaṅkāyikayā varṣālaṅkāyikābhyām varṣālaṅkāyikābhiḥ
Dativevarṣālaṅkāyikāyai varṣālaṅkāyikābhyām varṣālaṅkāyikābhyaḥ
Ablativevarṣālaṅkāyikāyāḥ varṣālaṅkāyikābhyām varṣālaṅkāyikābhyaḥ
Genitivevarṣālaṅkāyikāyāḥ varṣālaṅkāyikayoḥ varṣālaṅkāyikānām
Locativevarṣālaṅkāyikāyām varṣālaṅkāyikayoḥ varṣālaṅkāyikāsu

Adverb -varṣālaṅkāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria