Declension table of ?varṣājya

Deva

NeuterSingularDualPlural
Nominativevarṣājyam varṣājye varṣājyāni
Vocativevarṣājya varṣājye varṣājyāni
Accusativevarṣājyam varṣājye varṣājyāni
Instrumentalvarṣājyena varṣājyābhyām varṣājyaiḥ
Dativevarṣājyāya varṣājyābhyām varṣājyebhyaḥ
Ablativevarṣājyāt varṣājyābhyām varṣājyebhyaḥ
Genitivevarṣājyasya varṣājyayoḥ varṣājyānām
Locativevarṣājye varṣājyayoḥ varṣājyeṣu

Compound varṣājya -

Adverb -varṣājyam -varṣājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria