Declension table of ?varṣājya

Deva

MasculineSingularDualPlural
Nominativevarṣājyaḥ varṣājyau varṣājyāḥ
Vocativevarṣājya varṣājyau varṣājyāḥ
Accusativevarṣājyam varṣājyau varṣājyān
Instrumentalvarṣājyena varṣājyābhyām varṣājyaiḥ varṣājyebhiḥ
Dativevarṣājyāya varṣājyābhyām varṣājyebhyaḥ
Ablativevarṣājyāt varṣājyābhyām varṣājyebhyaḥ
Genitivevarṣājyasya varṣājyayoḥ varṣājyānām
Locativevarṣājye varṣājyayoḥ varṣājyeṣu

Compound varṣājya -

Adverb -varṣājyam -varṣājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria