Declension table of ?varṣāhū

Deva

FeminineSingularDualPlural
Nominativevarṣāhūḥ varṣāhvau varṣāhvaḥ
Vocativevarṣāhu varṣāhvau varṣāhvaḥ
Accusativevarṣāhūm varṣāhvau varṣāhūḥ
Instrumentalvarṣāhvā varṣāhūbhyām varṣāhūbhiḥ
Dativevarṣāhvai varṣāhūbhyām varṣāhūbhyaḥ
Ablativevarṣāhvāḥ varṣāhūbhyām varṣāhūbhyaḥ
Genitivevarṣāhvāḥ varṣāhvoḥ varṣāhūṇām
Locativevarṣāhvām varṣāhvoḥ varṣāhūṣu

Compound varṣāhu - varṣāhū -

Adverb -varṣāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria