Declension table of ?varṣāgama

Deva

MasculineSingularDualPlural
Nominativevarṣāgamaḥ varṣāgamau varṣāgamāḥ
Vocativevarṣāgama varṣāgamau varṣāgamāḥ
Accusativevarṣāgamam varṣāgamau varṣāgamān
Instrumentalvarṣāgameṇa varṣāgamābhyām varṣāgamaiḥ varṣāgamebhiḥ
Dativevarṣāgamāya varṣāgamābhyām varṣāgamebhyaḥ
Ablativevarṣāgamāt varṣāgamābhyām varṣāgamebhyaḥ
Genitivevarṣāgamasya varṣāgamayoḥ varṣāgamāṇām
Locativevarṣāgame varṣāgamayoḥ varṣāgameṣu

Compound varṣāgama -

Adverb -varṣāgamam -varṣāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria