Declension table of ?varṣādhṛtā

Deva

FeminineSingularDualPlural
Nominativevarṣādhṛtā varṣādhṛte varṣādhṛtāḥ
Vocativevarṣādhṛte varṣādhṛte varṣādhṛtāḥ
Accusativevarṣādhṛtām varṣādhṛte varṣādhṛtāḥ
Instrumentalvarṣādhṛtayā varṣādhṛtābhyām varṣādhṛtābhiḥ
Dativevarṣādhṛtāyai varṣādhṛtābhyām varṣādhṛtābhyaḥ
Ablativevarṣādhṛtāyāḥ varṣādhṛtābhyām varṣādhṛtābhyaḥ
Genitivevarṣādhṛtāyāḥ varṣādhṛtayoḥ varṣādhṛtānām
Locativevarṣādhṛtāyām varṣādhṛtayoḥ varṣādhṛtāsu

Adverb -varṣādhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria