Declension table of ?varṣādhṛta

Deva

MasculineSingularDualPlural
Nominativevarṣādhṛtaḥ varṣādhṛtau varṣādhṛtāḥ
Vocativevarṣādhṛta varṣādhṛtau varṣādhṛtāḥ
Accusativevarṣādhṛtam varṣādhṛtau varṣādhṛtān
Instrumentalvarṣādhṛtena varṣādhṛtābhyām varṣādhṛtaiḥ varṣādhṛtebhiḥ
Dativevarṣādhṛtāya varṣādhṛtābhyām varṣādhṛtebhyaḥ
Ablativevarṣādhṛtāt varṣādhṛtābhyām varṣādhṛtebhyaḥ
Genitivevarṣādhṛtasya varṣādhṛtayoḥ varṣādhṛtānām
Locativevarṣādhṛte varṣādhṛtayoḥ varṣādhṛteṣu

Compound varṣādhṛta -

Adverb -varṣādhṛtam -varṣādhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria