Declension table of ?varṣācara

Deva

NeuterSingularDualPlural
Nominativevarṣācaram varṣācare varṣācarāṇi
Vocativevarṣācara varṣācare varṣācarāṇi
Accusativevarṣācaram varṣācare varṣācarāṇi
Instrumentalvarṣācareṇa varṣācarābhyām varṣācaraiḥ
Dativevarṣācarāya varṣācarābhyām varṣācarebhyaḥ
Ablativevarṣācarāt varṣācarābhyām varṣācarebhyaḥ
Genitivevarṣācarasya varṣācarayoḥ varṣācarāṇām
Locativevarṣācare varṣācarayoḥ varṣācareṣu

Compound varṣācara -

Adverb -varṣācaram -varṣācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria