Declension table of ?varṣācara

Deva

MasculineSingularDualPlural
Nominativevarṣācaraḥ varṣācarau varṣācarāḥ
Vocativevarṣācara varṣācarau varṣācarāḥ
Accusativevarṣācaram varṣācarau varṣācarān
Instrumentalvarṣācareṇa varṣācarābhyām varṣācaraiḥ varṣācarebhiḥ
Dativevarṣācarāya varṣācarābhyām varṣācarebhyaḥ
Ablativevarṣācarāt varṣācarābhyām varṣācarebhyaḥ
Genitivevarṣācarasya varṣācarayoḥ varṣācarāṇām
Locativevarṣācare varṣācarayoḥ varṣācareṣu

Compound varṣācara -

Adverb -varṣācaram -varṣācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria