Declension table of ?varṣābīja

Deva

NeuterSingularDualPlural
Nominativevarṣābījam varṣābīje varṣābījāni
Vocativevarṣābīja varṣābīje varṣābījāni
Accusativevarṣābījam varṣābīje varṣābījāni
Instrumentalvarṣābījena varṣābījābhyām varṣābījaiḥ
Dativevarṣābījāya varṣābījābhyām varṣābījebhyaḥ
Ablativevarṣābījāt varṣābījābhyām varṣābījebhyaḥ
Genitivevarṣābījasya varṣābījayoḥ varṣābījānām
Locativevarṣābīje varṣābījayoḥ varṣābījeṣu

Compound varṣābīja -

Adverb -varṣābījam -varṣābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria