Declension table of varṣābhū

Deva

FeminineSingularDualPlural
Nominativevarṣābhūḥ varṣābhuvau varṣābhuvaḥ
Vocativevarṣābhūḥ varṣābhu varṣābhuvau varṣābhuvaḥ
Accusativevarṣābhuvam varṣābhuvau varṣābhuvaḥ
Instrumentalvarṣābhuvā varṣābhūbhyām varṣābhūbhiḥ
Dativevarṣābhuvai varṣābhuve varṣābhūbhyām varṣābhūbhyaḥ
Ablativevarṣābhuvāḥ varṣābhuvaḥ varṣābhūbhyām varṣābhūbhyaḥ
Genitivevarṣābhuvāḥ varṣābhuvaḥ varṣābhuvoḥ varṣābhūṇām varṣābhuvām
Locativevarṣābhuvi varṣābhuvām varṣābhuvoḥ varṣābhūṣu

Compound varṣābhū -

Adverb -varṣābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria