Declension table of ?varṣāṃśa

Deva

MasculineSingularDualPlural
Nominativevarṣāṃśaḥ varṣāṃśau varṣāṃśāḥ
Vocativevarṣāṃśa varṣāṃśau varṣāṃśāḥ
Accusativevarṣāṃśam varṣāṃśau varṣāṃśān
Instrumentalvarṣāṃśena varṣāṃśābhyām varṣāṃśaiḥ varṣāṃśebhiḥ
Dativevarṣāṃśāya varṣāṃśābhyām varṣāṃśebhyaḥ
Ablativevarṣāṃśāt varṣāṃśābhyām varṣāṃśebhyaḥ
Genitivevarṣāṃśasya varṣāṃśayoḥ varṣāṃśānām
Locativevarṣāṃśe varṣāṃśayoḥ varṣāṃśeṣu

Compound varṣāṃśa -

Adverb -varṣāṃśam -varṣāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria