Declension table of ?varṣaṇī

Deva

FeminineSingularDualPlural
Nominativevarṣaṇī varṣaṇyau varṣaṇyaḥ
Vocativevarṣaṇi varṣaṇyau varṣaṇyaḥ
Accusativevarṣaṇīm varṣaṇyau varṣaṇīḥ
Instrumentalvarṣaṇyā varṣaṇībhyām varṣaṇībhiḥ
Dativevarṣaṇyai varṣaṇībhyām varṣaṇībhyaḥ
Ablativevarṣaṇyāḥ varṣaṇībhyām varṣaṇībhyaḥ
Genitivevarṣaṇyāḥ varṣaṇyoḥ varṣaṇīnām
Locativevarṣaṇyām varṣaṇyoḥ varṣaṇīṣu

Compound varṣaṇi - varṣaṇī -

Adverb -varṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria