Declension table of ?varṣaṇi

Deva

FeminineSingularDualPlural
Nominativevarṣaṇiḥ varṣaṇī varṣaṇayaḥ
Vocativevarṣaṇe varṣaṇī varṣaṇayaḥ
Accusativevarṣaṇim varṣaṇī varṣaṇīḥ
Instrumentalvarṣaṇyā varṣaṇibhyām varṣaṇibhiḥ
Dativevarṣaṇyai varṣaṇaye varṣaṇibhyām varṣaṇibhyaḥ
Ablativevarṣaṇyāḥ varṣaṇeḥ varṣaṇibhyām varṣaṇibhyaḥ
Genitivevarṣaṇyāḥ varṣaṇeḥ varṣaṇyoḥ varṣaṇīnām
Locativevarṣaṇyām varṣaṇau varṣaṇyoḥ varṣaṇiṣu

Compound varṣaṇi -

Adverb -varṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria