Declension table of ?varṇoddhṛti

Deva

FeminineSingularDualPlural
Nominativevarṇoddhṛtiḥ varṇoddhṛtī varṇoddhṛtayaḥ
Vocativevarṇoddhṛte varṇoddhṛtī varṇoddhṛtayaḥ
Accusativevarṇoddhṛtim varṇoddhṛtī varṇoddhṛtīḥ
Instrumentalvarṇoddhṛtyā varṇoddhṛtibhyām varṇoddhṛtibhiḥ
Dativevarṇoddhṛtyai varṇoddhṛtaye varṇoddhṛtibhyām varṇoddhṛtibhyaḥ
Ablativevarṇoddhṛtyāḥ varṇoddhṛteḥ varṇoddhṛtibhyām varṇoddhṛtibhyaḥ
Genitivevarṇoddhṛtyāḥ varṇoddhṛteḥ varṇoddhṛtyoḥ varṇoddhṛtīnām
Locativevarṇoddhṛtyām varṇoddhṛtau varṇoddhṛtyoḥ varṇoddhṛtiṣu

Compound varṇoddhṛti -

Adverb -varṇoddhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria