Declension table of ?varṇodaya

Deva

MasculineSingularDualPlural
Nominativevarṇodayaḥ varṇodayau varṇodayāḥ
Vocativevarṇodaya varṇodayau varṇodayāḥ
Accusativevarṇodayam varṇodayau varṇodayān
Instrumentalvarṇodayena varṇodayābhyām varṇodayaiḥ varṇodayebhiḥ
Dativevarṇodayāya varṇodayābhyām varṇodayebhyaḥ
Ablativevarṇodayāt varṇodayābhyām varṇodayebhyaḥ
Genitivevarṇodayasya varṇodayayoḥ varṇodayānām
Locativevarṇodaye varṇodayayoḥ varṇodayeṣu

Compound varṇodaya -

Adverb -varṇodayam -varṇodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria