Declension table of ?varṇitavat

Deva

NeuterSingularDualPlural
Nominativevarṇitavat varṇitavantī varṇitavatī varṇitavanti
Vocativevarṇitavat varṇitavantī varṇitavatī varṇitavanti
Accusativevarṇitavat varṇitavantī varṇitavatī varṇitavanti
Instrumentalvarṇitavatā varṇitavadbhyām varṇitavadbhiḥ
Dativevarṇitavate varṇitavadbhyām varṇitavadbhyaḥ
Ablativevarṇitavataḥ varṇitavadbhyām varṇitavadbhyaḥ
Genitivevarṇitavataḥ varṇitavatoḥ varṇitavatām
Locativevarṇitavati varṇitavatoḥ varṇitavatsu

Adverb -varṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria