Declension table of varṇita

Deva

NeuterSingularDualPlural
Nominativevarṇitam varṇite varṇitāni
Vocativevarṇita varṇite varṇitāni
Accusativevarṇitam varṇite varṇitāni
Instrumentalvarṇitena varṇitābhyām varṇitaiḥ
Dativevarṇitāya varṇitābhyām varṇitebhyaḥ
Ablativevarṇitāt varṇitābhyām varṇitebhyaḥ
Genitivevarṇitasya varṇitayoḥ varṇitānām
Locativevarṇite varṇitayoḥ varṇiteṣu

Compound varṇita -

Adverb -varṇitam -varṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria