Declension table of varṇita

Deva

MasculineSingularDualPlural
Nominativevarṇitaḥ varṇitau varṇitāḥ
Vocativevarṇita varṇitau varṇitāḥ
Accusativevarṇitam varṇitau varṇitān
Instrumentalvarṇitena varṇitābhyām varṇitaiḥ varṇitebhiḥ
Dativevarṇitāya varṇitābhyām varṇitebhyaḥ
Ablativevarṇitāt varṇitābhyām varṇitebhyaḥ
Genitivevarṇitasya varṇitayoḥ varṇitānām
Locativevarṇite varṇitayoḥ varṇiteṣu

Compound varṇita -

Adverb -varṇitam -varṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria