Declension table of ?varṇila

Deva

NeuterSingularDualPlural
Nominativevarṇilam varṇile varṇilāni
Vocativevarṇila varṇile varṇilāni
Accusativevarṇilam varṇile varṇilāni
Instrumentalvarṇilena varṇilābhyām varṇilaiḥ
Dativevarṇilāya varṇilābhyām varṇilebhyaḥ
Ablativevarṇilāt varṇilābhyām varṇilebhyaḥ
Genitivevarṇilasya varṇilayoḥ varṇilānām
Locativevarṇile varṇilayoḥ varṇileṣu

Compound varṇila -

Adverb -varṇilam -varṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria