Declension table of ?varṇikāparigraha

Deva

MasculineSingularDualPlural
Nominativevarṇikāparigrahaḥ varṇikāparigrahau varṇikāparigrahāḥ
Vocativevarṇikāparigraha varṇikāparigrahau varṇikāparigrahāḥ
Accusativevarṇikāparigraham varṇikāparigrahau varṇikāparigrahān
Instrumentalvarṇikāparigraheṇa varṇikāparigrahābhyām varṇikāparigrahaiḥ varṇikāparigrahebhiḥ
Dativevarṇikāparigrahāya varṇikāparigrahābhyām varṇikāparigrahebhyaḥ
Ablativevarṇikāparigrahāt varṇikāparigrahābhyām varṇikāparigrahebhyaḥ
Genitivevarṇikāparigrahasya varṇikāparigrahayoḥ varṇikāparigrahāṇām
Locativevarṇikāparigrahe varṇikāparigrahayoḥ varṇikāparigraheṣu

Compound varṇikāparigraha -

Adverb -varṇikāparigraham -varṇikāparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria