Declension table of varṇika

Deva

NeuterSingularDualPlural
Nominativevarṇikam varṇike varṇikāni
Vocativevarṇika varṇike varṇikāni
Accusativevarṇikam varṇike varṇikāni
Instrumentalvarṇikena varṇikābhyām varṇikaiḥ
Dativevarṇikāya varṇikābhyām varṇikebhyaḥ
Ablativevarṇikāt varṇikābhyām varṇikebhyaḥ
Genitivevarṇikasya varṇikayoḥ varṇikānām
Locativevarṇike varṇikayoḥ varṇikeṣu

Compound varṇika -

Adverb -varṇikam -varṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria