Declension table of ?varṇiṇī

Deva

FeminineSingularDualPlural
Nominativevarṇiṇī varṇiṇyau varṇiṇyaḥ
Vocativevarṇiṇi varṇiṇyau varṇiṇyaḥ
Accusativevarṇiṇīm varṇiṇyau varṇiṇīḥ
Instrumentalvarṇiṇyā varṇiṇībhyām varṇiṇībhiḥ
Dativevarṇiṇyai varṇiṇībhyām varṇiṇībhyaḥ
Ablativevarṇiṇyāḥ varṇiṇībhyām varṇiṇībhyaḥ
Genitivevarṇiṇyāḥ varṇiṇyoḥ varṇiṇīnām
Locativevarṇiṇyām varṇiṇyoḥ varṇiṇīṣu

Compound varṇiṇi - varṇiṇī -

Adverb -varṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria