Declension table of ?varṇeśvarī

Deva

FeminineSingularDualPlural
Nominativevarṇeśvarī varṇeśvaryau varṇeśvaryaḥ
Vocativevarṇeśvari varṇeśvaryau varṇeśvaryaḥ
Accusativevarṇeśvarīm varṇeśvaryau varṇeśvarīḥ
Instrumentalvarṇeśvaryā varṇeśvarībhyām varṇeśvarībhiḥ
Dativevarṇeśvaryai varṇeśvarībhyām varṇeśvarībhyaḥ
Ablativevarṇeśvaryāḥ varṇeśvarībhyām varṇeśvarībhyaḥ
Genitivevarṇeśvaryāḥ varṇeśvaryoḥ varṇeśvarīṇām
Locativevarṇeśvaryām varṇeśvaryoḥ varṇeśvarīṣu

Compound varṇeśvari - varṇeśvarī -

Adverb -varṇeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria