Declension table of ?varṇaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativevarṇaśreṣṭham varṇaśreṣṭhe varṇaśreṣṭhāni
Vocativevarṇaśreṣṭha varṇaśreṣṭhe varṇaśreṣṭhāni
Accusativevarṇaśreṣṭham varṇaśreṣṭhe varṇaśreṣṭhāni
Instrumentalvarṇaśreṣṭhena varṇaśreṣṭhābhyām varṇaśreṣṭhaiḥ
Dativevarṇaśreṣṭhāya varṇaśreṣṭhābhyām varṇaśreṣṭhebhyaḥ
Ablativevarṇaśreṣṭhāt varṇaśreṣṭhābhyām varṇaśreṣṭhebhyaḥ
Genitivevarṇaśreṣṭhasya varṇaśreṣṭhayoḥ varṇaśreṣṭhānām
Locativevarṇaśreṣṭhe varṇaśreṣṭhayoḥ varṇaśreṣṭheṣu

Compound varṇaśreṣṭha -

Adverb -varṇaśreṣṭham -varṇaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria