Declension table of ?varṇaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativevarṇaśreṣṭhaḥ varṇaśreṣṭhau varṇaśreṣṭhāḥ
Vocativevarṇaśreṣṭha varṇaśreṣṭhau varṇaśreṣṭhāḥ
Accusativevarṇaśreṣṭham varṇaśreṣṭhau varṇaśreṣṭhān
Instrumentalvarṇaśreṣṭhena varṇaśreṣṭhābhyām varṇaśreṣṭhaiḥ varṇaśreṣṭhebhiḥ
Dativevarṇaśreṣṭhāya varṇaśreṣṭhābhyām varṇaśreṣṭhebhyaḥ
Ablativevarṇaśreṣṭhāt varṇaśreṣṭhābhyām varṇaśreṣṭhebhyaḥ
Genitivevarṇaśreṣṭhasya varṇaśreṣṭhayoḥ varṇaśreṣṭhānām
Locativevarṇaśreṣṭhe varṇaśreṣṭhayoḥ varṇaśreṣṭheṣu

Compound varṇaśreṣṭha -

Adverb -varṇaśreṣṭham -varṇaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria