Declension table of ?varṇayitavya

Deva

NeuterSingularDualPlural
Nominativevarṇayitavyam varṇayitavye varṇayitavyāni
Vocativevarṇayitavya varṇayitavye varṇayitavyāni
Accusativevarṇayitavyam varṇayitavye varṇayitavyāni
Instrumentalvarṇayitavyena varṇayitavyābhyām varṇayitavyaiḥ
Dativevarṇayitavyāya varṇayitavyābhyām varṇayitavyebhyaḥ
Ablativevarṇayitavyāt varṇayitavyābhyām varṇayitavyebhyaḥ
Genitivevarṇayitavyasya varṇayitavyayoḥ varṇayitavyānām
Locativevarṇayitavye varṇayitavyayoḥ varṇayitavyeṣu

Compound varṇayitavya -

Adverb -varṇayitavyam -varṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria