Declension table of ?varṇavyavasthiti

Deva

FeminineSingularDualPlural
Nominativevarṇavyavasthitiḥ varṇavyavasthitī varṇavyavasthitayaḥ
Vocativevarṇavyavasthite varṇavyavasthitī varṇavyavasthitayaḥ
Accusativevarṇavyavasthitim varṇavyavasthitī varṇavyavasthitīḥ
Instrumentalvarṇavyavasthityā varṇavyavasthitibhyām varṇavyavasthitibhiḥ
Dativevarṇavyavasthityai varṇavyavasthitaye varṇavyavasthitibhyām varṇavyavasthitibhyaḥ
Ablativevarṇavyavasthityāḥ varṇavyavasthiteḥ varṇavyavasthitibhyām varṇavyavasthitibhyaḥ
Genitivevarṇavyavasthityāḥ varṇavyavasthiteḥ varṇavyavasthityoḥ varṇavyavasthitīnām
Locativevarṇavyavasthityām varṇavyavasthitau varṇavyavasthityoḥ varṇavyavasthitiṣu

Compound varṇavyavasthiti -

Adverb -varṇavyavasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria