Declension table of ?varṇavyatikrāntā

Deva

FeminineSingularDualPlural
Nominativevarṇavyatikrāntā varṇavyatikrānte varṇavyatikrāntāḥ
Vocativevarṇavyatikrānte varṇavyatikrānte varṇavyatikrāntāḥ
Accusativevarṇavyatikrāntām varṇavyatikrānte varṇavyatikrāntāḥ
Instrumentalvarṇavyatikrāntayā varṇavyatikrāntābhyām varṇavyatikrāntābhiḥ
Dativevarṇavyatikrāntāyai varṇavyatikrāntābhyām varṇavyatikrāntābhyaḥ
Ablativevarṇavyatikrāntāyāḥ varṇavyatikrāntābhyām varṇavyatikrāntābhyaḥ
Genitivevarṇavyatikrāntāyāḥ varṇavyatikrāntayoḥ varṇavyatikrāntānām
Locativevarṇavyatikrāntāyām varṇavyatikrāntayoḥ varṇavyatikrāntāsu

Adverb -varṇavyatikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria