Declension table of ?varṇavilāsinī

Deva

FeminineSingularDualPlural
Nominativevarṇavilāsinī varṇavilāsinyau varṇavilāsinyaḥ
Vocativevarṇavilāsini varṇavilāsinyau varṇavilāsinyaḥ
Accusativevarṇavilāsinīm varṇavilāsinyau varṇavilāsinīḥ
Instrumentalvarṇavilāsinyā varṇavilāsinībhyām varṇavilāsinībhiḥ
Dativevarṇavilāsinyai varṇavilāsinībhyām varṇavilāsinībhyaḥ
Ablativevarṇavilāsinyāḥ varṇavilāsinībhyām varṇavilāsinībhyaḥ
Genitivevarṇavilāsinyāḥ varṇavilāsinyoḥ varṇavilāsinīnām
Locativevarṇavilāsinyām varṇavilāsinyoḥ varṇavilāsinīṣu

Compound varṇavilāsini - varṇavilāsinī -

Adverb -varṇavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria