Declension table of ?varṇavilāsa

Deva

MasculineSingularDualPlural
Nominativevarṇavilāsaḥ varṇavilāsau varṇavilāsāḥ
Vocativevarṇavilāsa varṇavilāsau varṇavilāsāḥ
Accusativevarṇavilāsam varṇavilāsau varṇavilāsān
Instrumentalvarṇavilāsena varṇavilāsābhyām varṇavilāsaiḥ varṇavilāsebhiḥ
Dativevarṇavilāsāya varṇavilāsābhyām varṇavilāsebhyaḥ
Ablativevarṇavilāsāt varṇavilāsābhyām varṇavilāsebhyaḥ
Genitivevarṇavilāsasya varṇavilāsayoḥ varṇavilāsānām
Locativevarṇavilāse varṇavilāsayoḥ varṇavilāseṣu

Compound varṇavilāsa -

Adverb -varṇavilāsam -varṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria