Declension table of ?varṇavibhāvin

Deva

MasculineSingularDualPlural
Nominativevarṇavibhāvī varṇavibhāvinau varṇavibhāvinaḥ
Vocativevarṇavibhāvin varṇavibhāvinau varṇavibhāvinaḥ
Accusativevarṇavibhāvinam varṇavibhāvinau varṇavibhāvinaḥ
Instrumentalvarṇavibhāvinā varṇavibhāvibhyām varṇavibhāvibhiḥ
Dativevarṇavibhāvine varṇavibhāvibhyām varṇavibhāvibhyaḥ
Ablativevarṇavibhāvinaḥ varṇavibhāvibhyām varṇavibhāvibhyaḥ
Genitivevarṇavibhāvinaḥ varṇavibhāvinoḥ varṇavibhāvinām
Locativevarṇavibhāvini varṇavibhāvinoḥ varṇavibhāviṣu

Compound varṇavibhāvi -

Adverb -varṇavibhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria