Declension table of ?varṇavatī

Deva

FeminineSingularDualPlural
Nominativevarṇavatī varṇavatyau varṇavatyaḥ
Vocativevarṇavati varṇavatyau varṇavatyaḥ
Accusativevarṇavatīm varṇavatyau varṇavatīḥ
Instrumentalvarṇavatyā varṇavatībhyām varṇavatībhiḥ
Dativevarṇavatyai varṇavatībhyām varṇavatībhyaḥ
Ablativevarṇavatyāḥ varṇavatībhyām varṇavatībhyaḥ
Genitivevarṇavatyāḥ varṇavatyoḥ varṇavatīnām
Locativevarṇavatyām varṇavatyoḥ varṇavatīṣu

Compound varṇavati - varṇavatī -

Adverb -varṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria