Declension table of ?varṇavatā

Deva

FeminineSingularDualPlural
Nominativevarṇavatā varṇavate varṇavatāḥ
Vocativevarṇavate varṇavate varṇavatāḥ
Accusativevarṇavatām varṇavate varṇavatāḥ
Instrumentalvarṇavatayā varṇavatābhyām varṇavatābhiḥ
Dativevarṇavatāyai varṇavatābhyām varṇavatābhyaḥ
Ablativevarṇavatāyāḥ varṇavatābhyām varṇavatābhyaḥ
Genitivevarṇavatāyāḥ varṇavatayoḥ varṇavatānām
Locativevarṇavatāyām varṇavatayoḥ varṇavatāsu

Adverb -varṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria