Declension table of ?varṇavaikṛta

Deva

NeuterSingularDualPlural
Nominativevarṇavaikṛtam varṇavaikṛte varṇavaikṛtāni
Vocativevarṇavaikṛta varṇavaikṛte varṇavaikṛtāni
Accusativevarṇavaikṛtam varṇavaikṛte varṇavaikṛtāni
Instrumentalvarṇavaikṛtena varṇavaikṛtābhyām varṇavaikṛtaiḥ
Dativevarṇavaikṛtāya varṇavaikṛtābhyām varṇavaikṛtebhyaḥ
Ablativevarṇavaikṛtāt varṇavaikṛtābhyām varṇavaikṛtebhyaḥ
Genitivevarṇavaikṛtasya varṇavaikṛtayoḥ varṇavaikṛtānām
Locativevarṇavaikṛte varṇavaikṛtayoḥ varṇavaikṛteṣu

Compound varṇavaikṛta -

Adverb -varṇavaikṛtam -varṇavaikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria