Declension table of ?varṇavādin

Deva

MasculineSingularDualPlural
Nominativevarṇavādī varṇavādinau varṇavādinaḥ
Vocativevarṇavādin varṇavādinau varṇavādinaḥ
Accusativevarṇavādinam varṇavādinau varṇavādinaḥ
Instrumentalvarṇavādinā varṇavādibhyām varṇavādibhiḥ
Dativevarṇavādine varṇavādibhyām varṇavādibhyaḥ
Ablativevarṇavādinaḥ varṇavādibhyām varṇavādibhyaḥ
Genitivevarṇavādinaḥ varṇavādinoḥ varṇavādinām
Locativevarṇavādini varṇavādinoḥ varṇavādiṣu

Compound varṇavādi -

Adverb -varṇavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria