Declension table of varṇavṛtta

Deva

NeuterSingularDualPlural
Nominativevarṇavṛttam varṇavṛtte varṇavṛttāni
Vocativevarṇavṛtta varṇavṛtte varṇavṛttāni
Accusativevarṇavṛttam varṇavṛtte varṇavṛttāni
Instrumentalvarṇavṛttena varṇavṛttābhyām varṇavṛttaiḥ
Dativevarṇavṛttāya varṇavṛttābhyām varṇavṛttebhyaḥ
Ablativevarṇavṛttāt varṇavṛttābhyām varṇavṛttebhyaḥ
Genitivevarṇavṛttasya varṇavṛttayoḥ varṇavṛttānām
Locativevarṇavṛtte varṇavṛttayoḥ varṇavṛtteṣu

Compound varṇavṛtta -

Adverb -varṇavṛttam -varṇavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria