Declension table of varṇatva

Deva

NeuterSingularDualPlural
Nominativevarṇatvam varṇatve varṇatvāni
Vocativevarṇatva varṇatve varṇatvāni
Accusativevarṇatvam varṇatve varṇatvāni
Instrumentalvarṇatvena varṇatvābhyām varṇatvaiḥ
Dativevarṇatvāya varṇatvābhyām varṇatvebhyaḥ
Ablativevarṇatvāt varṇatvābhyām varṇatvebhyaḥ
Genitivevarṇatvasya varṇatvayoḥ varṇatvānām
Locativevarṇatve varṇatvayoḥ varṇatveṣu

Compound varṇatva -

Adverb -varṇatvam -varṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria