Declension table of ?varṇatūli

Deva

FeminineSingularDualPlural
Nominativevarṇatūliḥ varṇatūlī varṇatūlayaḥ
Vocativevarṇatūle varṇatūlī varṇatūlayaḥ
Accusativevarṇatūlim varṇatūlī varṇatūlīḥ
Instrumentalvarṇatūlyā varṇatūlibhyām varṇatūlibhiḥ
Dativevarṇatūlyai varṇatūlaye varṇatūlibhyām varṇatūlibhyaḥ
Ablativevarṇatūlyāḥ varṇatūleḥ varṇatūlibhyām varṇatūlibhyaḥ
Genitivevarṇatūlyāḥ varṇatūleḥ varṇatūlyoḥ varṇatūlīnām
Locativevarṇatūlyām varṇatūlau varṇatūlyoḥ varṇatūliṣu

Compound varṇatūli -

Adverb -varṇatūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria