Declension table of ?varṇatanu

Deva

FeminineSingularDualPlural
Nominativevarṇatanuḥ varṇatanū varṇatanavaḥ
Vocativevarṇatano varṇatanū varṇatanavaḥ
Accusativevarṇatanum varṇatanū varṇatanūḥ
Instrumentalvarṇatanvā varṇatanubhyām varṇatanubhiḥ
Dativevarṇatanvai varṇatanave varṇatanubhyām varṇatanubhyaḥ
Ablativevarṇatanvāḥ varṇatanoḥ varṇatanubhyām varṇatanubhyaḥ
Genitivevarṇatanvāḥ varṇatanoḥ varṇatanvoḥ varṇatanūnām
Locativevarṇatanvām varṇatanau varṇatanvoḥ varṇatanuṣu

Compound varṇatanu -

Adverb -varṇatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria