Declension table of ?varṇatantramālā

Deva

FeminineSingularDualPlural
Nominativevarṇatantramālā varṇatantramāle varṇatantramālāḥ
Vocativevarṇatantramāle varṇatantramāle varṇatantramālāḥ
Accusativevarṇatantramālām varṇatantramāle varṇatantramālāḥ
Instrumentalvarṇatantramālayā varṇatantramālābhyām varṇatantramālābhiḥ
Dativevarṇatantramālāyai varṇatantramālābhyām varṇatantramālābhyaḥ
Ablativevarṇatantramālāyāḥ varṇatantramālābhyām varṇatantramālābhyaḥ
Genitivevarṇatantramālāyāḥ varṇatantramālayoḥ varṇatantramālānām
Locativevarṇatantramālāyām varṇatantramālayoḥ varṇatantramālāsu

Adverb -varṇatantramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria