Declension table of ?varṇasthāna

Deva

NeuterSingularDualPlural
Nominativevarṇasthānam varṇasthāne varṇasthānāni
Vocativevarṇasthāna varṇasthāne varṇasthānāni
Accusativevarṇasthānam varṇasthāne varṇasthānāni
Instrumentalvarṇasthānena varṇasthānābhyām varṇasthānaiḥ
Dativevarṇasthānāya varṇasthānābhyām varṇasthānebhyaḥ
Ablativevarṇasthānāt varṇasthānābhyām varṇasthānebhyaḥ
Genitivevarṇasthānasya varṇasthānayoḥ varṇasthānānām
Locativevarṇasthāne varṇasthānayoḥ varṇasthāneṣu

Compound varṇasthāna -

Adverb -varṇasthānam -varṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria