Declension table of ?varṇasaṃvarga

Deva

MasculineSingularDualPlural
Nominativevarṇasaṃvargaḥ varṇasaṃvargau varṇasaṃvargāḥ
Vocativevarṇasaṃvarga varṇasaṃvargau varṇasaṃvargāḥ
Accusativevarṇasaṃvargam varṇasaṃvargau varṇasaṃvargān
Instrumentalvarṇasaṃvargeṇa varṇasaṃvargābhyām varṇasaṃvargaiḥ varṇasaṃvargebhiḥ
Dativevarṇasaṃvargāya varṇasaṃvargābhyām varṇasaṃvargebhyaḥ
Ablativevarṇasaṃvargāt varṇasaṃvargābhyām varṇasaṃvargebhyaḥ
Genitivevarṇasaṃvargasya varṇasaṃvargayoḥ varṇasaṃvargāṇām
Locativevarṇasaṃvarge varṇasaṃvargayoḥ varṇasaṃvargeṣu

Compound varṇasaṃvarga -

Adverb -varṇasaṃvargam -varṇasaṃvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria