Declension table of ?varṇasaṅkarika

Deva

NeuterSingularDualPlural
Nominativevarṇasaṅkarikam varṇasaṅkarike varṇasaṅkarikāṇi
Vocativevarṇasaṅkarika varṇasaṅkarike varṇasaṅkarikāṇi
Accusativevarṇasaṅkarikam varṇasaṅkarike varṇasaṅkarikāṇi
Instrumentalvarṇasaṅkarikeṇa varṇasaṅkarikābhyām varṇasaṅkarikaiḥ
Dativevarṇasaṅkarikāya varṇasaṅkarikābhyām varṇasaṅkarikebhyaḥ
Ablativevarṇasaṅkarikāt varṇasaṅkarikābhyām varṇasaṅkarikebhyaḥ
Genitivevarṇasaṅkarikasya varṇasaṅkarikayoḥ varṇasaṅkarikāṇām
Locativevarṇasaṅkarike varṇasaṅkarikayoḥ varṇasaṅkarikeṣu

Compound varṇasaṅkarika -

Adverb -varṇasaṅkarikam -varṇasaṅkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria