Declension table of ?varṇasaṅkarika

Deva

MasculineSingularDualPlural
Nominativevarṇasaṅkarikaḥ varṇasaṅkarikau varṇasaṅkarikāḥ
Vocativevarṇasaṅkarika varṇasaṅkarikau varṇasaṅkarikāḥ
Accusativevarṇasaṅkarikam varṇasaṅkarikau varṇasaṅkarikān
Instrumentalvarṇasaṅkarikeṇa varṇasaṅkarikābhyām varṇasaṅkarikaiḥ varṇasaṅkarikebhiḥ
Dativevarṇasaṅkarikāya varṇasaṅkarikābhyām varṇasaṅkarikebhyaḥ
Ablativevarṇasaṅkarikāt varṇasaṅkarikābhyām varṇasaṅkarikebhyaḥ
Genitivevarṇasaṅkarikasya varṇasaṅkarikayoḥ varṇasaṅkarikāṇām
Locativevarṇasaṅkarike varṇasaṅkarikayoḥ varṇasaṅkarikeṣu

Compound varṇasaṅkarika -

Adverb -varṇasaṅkarikam -varṇasaṅkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria