Declension table of varṇasaṅkara

Deva

MasculineSingularDualPlural
Nominativevarṇasaṅkaraḥ varṇasaṅkarau varṇasaṅkarāḥ
Vocativevarṇasaṅkara varṇasaṅkarau varṇasaṅkarāḥ
Accusativevarṇasaṅkaram varṇasaṅkarau varṇasaṅkarān
Instrumentalvarṇasaṅkareṇa varṇasaṅkarābhyām varṇasaṅkaraiḥ varṇasaṅkarebhiḥ
Dativevarṇasaṅkarāya varṇasaṅkarābhyām varṇasaṅkarebhyaḥ
Ablativevarṇasaṅkarāt varṇasaṅkarābhyām varṇasaṅkarebhyaḥ
Genitivevarṇasaṅkarasya varṇasaṅkarayoḥ varṇasaṅkarāṇām
Locativevarṇasaṅkare varṇasaṅkarayoḥ varṇasaṅkareṣu

Compound varṇasaṅkara -

Adverb -varṇasaṅkaram -varṇasaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria