Declension table of ?varṇasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevarṇasaṃhitā varṇasaṃhite varṇasaṃhitāḥ
Vocativevarṇasaṃhite varṇasaṃhite varṇasaṃhitāḥ
Accusativevarṇasaṃhitām varṇasaṃhite varṇasaṃhitāḥ
Instrumentalvarṇasaṃhitayā varṇasaṃhitābhyām varṇasaṃhitābhiḥ
Dativevarṇasaṃhitāyai varṇasaṃhitābhyām varṇasaṃhitābhyaḥ
Ablativevarṇasaṃhitāyāḥ varṇasaṃhitābhyām varṇasaṃhitābhyaḥ
Genitivevarṇasaṃhitāyāḥ varṇasaṃhitayoḥ varṇasaṃhitānām
Locativevarṇasaṃhitāyām varṇasaṃhitayoḥ varṇasaṃhitāsu

Adverb -varṇasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria