Declension table of ?varṇasaṅghāta

Deva

MasculineSingularDualPlural
Nominativevarṇasaṅghātaḥ varṇasaṅghātau varṇasaṅghātāḥ
Vocativevarṇasaṅghāta varṇasaṅghātau varṇasaṅghātāḥ
Accusativevarṇasaṅghātam varṇasaṅghātau varṇasaṅghātān
Instrumentalvarṇasaṅghātena varṇasaṅghātābhyām varṇasaṅghātaiḥ varṇasaṅghātebhiḥ
Dativevarṇasaṅghātāya varṇasaṅghātābhyām varṇasaṅghātebhyaḥ
Ablativevarṇasaṅghātāt varṇasaṅghātābhyām varṇasaṅghātebhyaḥ
Genitivevarṇasaṅghātasya varṇasaṅghātayoḥ varṇasaṅghātānām
Locativevarṇasaṅghāte varṇasaṅghātayoḥ varṇasaṅghāteṣu

Compound varṇasaṅghāta -

Adverb -varṇasaṅghātam -varṇasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria