Declension table of ?varṇaratnadīpikā

Deva

FeminineSingularDualPlural
Nominativevarṇaratnadīpikā varṇaratnadīpike varṇaratnadīpikāḥ
Vocativevarṇaratnadīpike varṇaratnadīpike varṇaratnadīpikāḥ
Accusativevarṇaratnadīpikām varṇaratnadīpike varṇaratnadīpikāḥ
Instrumentalvarṇaratnadīpikayā varṇaratnadīpikābhyām varṇaratnadīpikābhiḥ
Dativevarṇaratnadīpikāyai varṇaratnadīpikābhyām varṇaratnadīpikābhyaḥ
Ablativevarṇaratnadīpikāyāḥ varṇaratnadīpikābhyām varṇaratnadīpikābhyaḥ
Genitivevarṇaratnadīpikāyāḥ varṇaratnadīpikayoḥ varṇaratnadīpikānām
Locativevarṇaratnadīpikāyām varṇaratnadīpikayoḥ varṇaratnadīpikāsu

Adverb -varṇaratnadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria