Declension table of ?varṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativevarṇapuṣpam varṇapuṣpe varṇapuṣpāṇi
Vocativevarṇapuṣpa varṇapuṣpe varṇapuṣpāṇi
Accusativevarṇapuṣpam varṇapuṣpe varṇapuṣpāṇi
Instrumentalvarṇapuṣpeṇa varṇapuṣpābhyām varṇapuṣpaiḥ
Dativevarṇapuṣpāya varṇapuṣpābhyām varṇapuṣpebhyaḥ
Ablativevarṇapuṣpāt varṇapuṣpābhyām varṇapuṣpebhyaḥ
Genitivevarṇapuṣpasya varṇapuṣpayoḥ varṇapuṣpāṇām
Locativevarṇapuṣpe varṇapuṣpayoḥ varṇapuṣpeṣu

Compound varṇapuṣpa -

Adverb -varṇapuṣpam -varṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria